Original

नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः ।ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् ॥ २५ ॥

Segmented

नूनम् आवारयत् पार्थो रथिनो ऽन्यान् अजिह्मगैः ततो द्रोणम् समारोहत् पार्षतः पाप-कर्म-कृत्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
आवारयत् आवारय् pos=v,p=3,n=s,l=lan
पार्थो पार्थ pos=n,g=m,c=1,n=s
रथिनो रथिन् pos=n,g=m,c=2,n=p
ऽन्यान् अन्य pos=n,g=m,c=2,n=p
अजिह्मगैः अजिह्मग pos=n,g=m,c=3,n=p
ततो ततस् pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
समारोहत् समारुह् pos=v,p=3,n=s,l=lan
पार्षतः पार्षत pos=n,g=m,c=1,n=s
पाप पाप pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s