Original

ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः ।दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् ॥ २३ ॥

Segmented

ननु रुक्मरथम् दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः दिव्यम् अस्त्रम् विकुर्वाणम् सेनाम् क्षिण्वन्तम् अव्ययम्

Analysis

Word Lemma Parse
ननु ननु pos=i
रुक्मरथम् रुक्मरथ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
प्रद्रवन्ति प्रद्रु pos=v,p=3,n=p,l=lat
स्म स्म pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विकुर्वाणम् विकृ pos=va,g=m,c=2,n=s,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
क्षिण्वन्तम् क्षि pos=va,g=m,c=2,n=s,f=part
अव्ययम् अव्यय pos=a,g=m,c=2,n=s