Original

दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् ।के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः ॥ २२ ॥

Segmented

दिवि शक्रम् इव श्रेष्ठम् महामात्रम् धनुर्भृताम् के नु तम् रौद्र-कर्माणम् युद्धे प्रत्युद्ययू रथाः

Analysis

Word Lemma Parse
दिवि दिव् pos=n,g=,c=7,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
इव इव pos=i
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
महामात्रम् महामात्र pos=n,g=m,c=2,n=s
धनुर्भृताम् धनुर्भृत् pos=n,g=m,c=6,n=p
के pos=n,g=m,c=1,n=p
नु नु pos=i
तम् तद् pos=n,g=m,c=2,n=s
रौद्र रौद्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रत्युद्ययू प्रत्युद्या pos=v,p=3,n=p,l=lit
रथाः रथ pos=n,g=m,c=1,n=p