Original

विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः ।स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि ॥ २१ ॥

Segmented

विद्याम् यस्य उपजीवन्ति सर्व-लोक-धनुर्भृत् स सत्य-संधः बलवान् द्रोणः किम् अकरोद् युधि

Analysis

Word Lemma Parse
विद्याम् विद्या pos=n,g=f,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
धनुर्भृत् धनुर्भृत् pos=n,g=m,c=1,n=p
तद् pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
युधि युध् pos=n,g=f,c=7,n=s