Original

जातरूपपरिष्कारमास्थाय रथमुत्तमम् ।भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि ॥ २० ॥

Segmented

जातरूप-परिष्कारम् आस्थाय रथम् उत्तमम् भारद्वाजः किम् अकरोत् शूरः संक्रन्दनो युधि

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
परिष्कारम् परिष्कार pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
शूरः शूर pos=n,g=m,c=1,n=s
संक्रन्दनो संक्रन्दन pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s