Original

रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः ।प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् ॥ २ ॥

Segmented

रथ-भङ्गः बभूव अस्य धनुः वा अशीर्यत अस्यतः प्रमत्तो वा अभवत् द्रोणः ततस् मृत्युम् उपेयिवान्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
भङ्गः भङ्ग pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अस्य इदम् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=1,n=s
वा वा pos=i
अशीर्यत शृ pos=v,p=3,n=s,l=lan
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
द्रोणः द्रोण pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part