Original

ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः ।कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् ॥ १९ ॥

Segmented

ते स्म रुक्मरथे युक्ता नर-वीर-समाहिताः कथम् न अभ्यतरन् तात पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
रुक्मरथे रुक्मरथ pos=n,g=m,c=7,n=s
युक्ता युज् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
वीर वीर pos=n,comp=y
समाहिताः समाहित pos=a,g=m,c=1,n=p
कथम् कथम् pos=i
pos=i
अभ्यतरन् अभितृ pos=v,p=3,n=p,l=lan
तात तात pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s