Original

आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः ।हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः ॥ १८ ॥

Segmented

आशंसन्तः पराञ् जेतुम् जित-श्वासाः जित-व्यथाः हयाः प्रजविताः शीघ्रा भारद्वाज-रथोद्वहाः

Analysis

Word Lemma Parse
आशंसन्तः आशंस् pos=va,g=m,c=1,n=p,f=part
पराञ् पर pos=n,g=m,c=2,n=p
जेतुम् जि pos=vi
जित जि pos=va,comp=y,f=part
श्वासाः श्वास pos=n,g=m,c=1,n=p
जित जि pos=va,comp=y,f=part
व्यथाः व्यथा pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
प्रजविताः प्रजवित pos=a,g=m,c=1,n=p
शीघ्रा शीघ्र pos=a,g=m,c=1,n=p
भारद्वाज भारद्वाज pos=n,comp=y
रथोद्वहाः रथोद्वह pos=n,g=m,c=1,n=p