Original

करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् ।ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः ॥ १७ ॥

Segmented

करिणाम् बृंहताम् युद्धे शङ्ख-दुन्दुभि-निस्वनम् ज्या-क्षेप-शर-वर्षाणाम् शस्त्राणाम् च सहिष्णवः

Analysis

Word Lemma Parse
करिणाम् करिन् pos=n,g=m,c=6,n=p
बृंहताम् बृंह् pos=va,g=m,c=6,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनम् निस्वन pos=n,g=m,c=2,n=s
ज्या ज्या pos=n,comp=y
क्षेप क्षेप pos=n,comp=y
शर शर pos=n,comp=y
वर्षाणाम् वर्ष pos=n,g=m,c=6,n=p
शस्त्राणाम् शस्त्र pos=n,g=n,c=6,n=p
pos=i
सहिष्णवः सहिष्णु pos=a,g=m,c=1,n=p