Original

बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः ।दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः ॥ १६ ॥

Segmented

बलिनो घोषिणो दान्ताः सैन्धवाः साधु-वाहिन् दृढाः संग्राम-मध्येषु कच्चिद् आसन् न विह्वलाः

Analysis

Word Lemma Parse
बलिनो बलिन् pos=a,g=m,c=1,n=p
घोषिणो घोषिन् pos=a,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
सैन्धवाः सैन्धव pos=n,g=m,c=1,n=p
साधु साधु pos=a,comp=y
वाहिन् वाहिन् pos=a,g=m,c=1,n=p
दृढाः दृढ pos=a,g=m,c=1,n=p
संग्राम संग्राम pos=n,comp=y
मध्येषु मध्य pos=n,g=n,c=7,n=p
कच्चिद् कच्चित् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
pos=i
विह्वलाः विह्वल pos=a,g=m,c=1,n=p