Original

ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः ।रथे वातजवा युक्ताः सर्वशब्दातिगा रणे ॥ १५ ॥

Segmented

ते च शोणा बृहन्तो ऽश्वाः सैन्धवा हेम-मालिनः रथे वात-जवाः युक्ताः सर्व-शब्द-अतिगाः रणे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
शोणा शोण pos=a,g=m,c=1,n=p
बृहन्तो बृहत् pos=a,g=m,c=1,n=p
ऽश्वाः अश्व pos=n,g=m,c=1,n=p
सैन्धवा सैन्धव pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
मालिनः मालिन् pos=a,g=m,c=1,n=p
रथे रथ pos=n,g=m,c=7,n=s
वात वात pos=n,comp=y
जवाः जव pos=n,g=m,c=1,n=p
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
शब्द शब्द pos=n,comp=y
अतिगाः अतिग pos=a,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s