Original

मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे ।बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् ॥ १४ ॥

Segmented

मन्दानाम् मम पुत्राणाम् जय-आशा यस्य विक्रमे बृहस्पति-उशनः-तुल्यः बुद्ध्या स निहतः कथम्

Analysis

Word Lemma Parse
मन्दानाम् मन्द pos=a,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
आशा आशा pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
विक्रमे विक्रम pos=n,g=m,c=7,n=s
बृहस्पति बृहस्पति pos=n,comp=y
उशनः उशनस् pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
निहतः निहन् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i