Original

ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः ।ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः ॥ ११ ॥

Segmented

ब्राह्मे वेदे तथा इष्वस्त्रे यम् उपासन् गुण-अर्थिनः ब्राह्मणा राज-पुत्राः च स कथम् मृत्युना हतः

Analysis

Word Lemma Parse
ब्राह्मे ब्राह्म pos=a,g=m,c=7,n=s
वेदे वेद pos=n,g=m,c=7,n=s
तथा तथा pos=i
इष्वस्त्रे इष्वस्त्र pos=n,g=n,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
उपासन् उपास् pos=v,p=3,n=p,l=lan
गुण गुण pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मृत्युना मृत्यु pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part