Original

अश्मसारमयं नूनं हृदयं सुदृढं मम ।यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते ॥ १० ॥

Segmented

अश्मसार-मयम् नूनम् हृदयम् सु दृढम् मम यत् श्रुत्वा निहतम् द्रोणम् शतधा न विदीर्यते

Analysis

Word Lemma Parse
अश्मसार अश्मसार pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
सु सु pos=i
दृढम् दृढ pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
यत् यत् pos=i
श्रुत्वा श्रु pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शतधा शतधा pos=i
pos=i
विदीर्यते विदृ pos=v,p=3,n=s,l=lat