Original

धृतराष्ट्र उवाच ।किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः ।तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि ॥ १ ॥

Segmented

धृतराष्ट्र उवाच किम् कुर्वाणम् रणे द्रोणम् जघ्नुः पाण्डव-सृञ्जयाः तथा निपुणम् अस्त्रेषु सर्व-शस्त्रभृताम् अपि

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=2,n=s
कुर्वाणम् कृ pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
तथा तथा pos=i
निपुणम् निपुण pos=a,g=m,c=2,n=s
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
सर्व सर्व pos=n,comp=y
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
अपि अपि pos=i