Original

कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः ।धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन् ॥ ९ ॥

Segmented

कुरु-योध-वराः राजन् ते पुत्रम् परीप्सवः धनञ्जय-रथम् शीघ्रम् सर्वतः समुपाद्रवन्

Analysis

Word Lemma Parse
कुरु कुरु pos=n,comp=y
योध योध pos=n,comp=y
वराः वर pos=a,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
परीप्सवः परीप्सु pos=a,g=m,c=1,n=p
धनञ्जय धनंजय pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
सर्वतः सर्वतस् pos=i
समुपाद्रवन् समुपद्रु pos=v,p=3,n=p,l=lan