Original

आजानेयैर्महावेगैर्नानादेशसमुत्थितैः ।पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ॥ ८ ॥

Segmented

आजानेयैः महा-वेगैः नाना देश-समुत्थितैः पार्वतीयैः नदी-जैः च सैन्धवैः च हय-उत्तमैः

Analysis

Word Lemma Parse
आजानेयैः आजानेय pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
समुत्थितैः समुत्था pos=va,g=m,c=3,n=p,f=part
पार्वतीयैः पार्वतीय pos=a,g=m,c=3,n=p
नदी नदी pos=n,comp=y
जैः pos=a,g=m,c=3,n=p
pos=i
सैन्धवैः सैन्धव pos=a,g=m,c=3,n=p
pos=i
हय हय pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p