Original

कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् ।व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ॥ ७ ॥

Segmented

कौलूतका हयाः चित्राः वहन्तः तान् महा-रथान् व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश

Analysis

Word Lemma Parse
कौलूतका कौलूतक pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
चित्राः चित्र pos=a,g=m,c=1,n=p
वहन्तः वह् pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
व्यशोभन्त विशुभ् pos=v,p=3,n=p,l=lan
तदा तदा pos=i
शीघ्रा शीघ्र pos=a,g=m,c=1,n=p
दीपयन्तो दीपय् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p