Original

ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः ।समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ॥ ६ ॥

Segmented

ते दंशिताः सु संरब्धाः रथैः मेघ-ओघ-निस्वनैः समावृण्वन् दिशः सर्वाः पार्थम् च विशिखैः शितैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p
मेघ मेघ pos=n,comp=y
ओघ ओघ pos=n,comp=y
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
समावृण्वन् समावृ pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
विशिखैः विशिख pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part