Original

ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः ।व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ॥ ५ ॥

Segmented

ते पिबन्त इव आकाशम् अश्वैः अष्टौ महा-रथाः व्यराजयन् दश दिशो वैयाघ्रैः हेम-चन्द्रकैः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पिबन्त पा pos=v,p=3,n=p,l=lat
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
अश्वैः अश्व pos=n,g=m,c=3,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
व्यराजयन् विराजय् pos=v,p=3,n=p,l=lan
दश दशन् pos=n,g=f,c=2,n=p
दिशो दिश् pos=n,g=f,c=2,n=p
वैयाघ्रैः वैयाघ्र pos=a,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
चन्द्रकैः चन्द्रक pos=n,g=m,c=3,n=p