Original

भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः ।कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ॥ ४ ॥

Segmented

भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः कृपः च मद्र-राजः च द्रौणि च रथिनाम् वरः

Analysis

Word Lemma Parse
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शलः शल pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वृषसेनो वृषसेन pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s