Original

ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः ।प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ॥ ३३ ॥

Segmented

ततः शर-शतैः तीक्ष्णैः तान् अरीञ् श्वेतवाहनः प्रत्यषेधद् द्रुतम् क्रुद्धो महा-वातः घनान् इव

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
शतैः शत pos=n,g=n,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=n,c=3,n=p
तान् तद् pos=n,g=m,c=2,n=p
अरीञ् अरि pos=n,g=m,c=2,n=p
श्वेतवाहनः श्वेतवाहन pos=n,g=m,c=1,n=s
प्रत्यषेधद् प्रतिषिध् pos=v,p=3,n=s,l=lan
द्रुतम् द्रुतम् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वातः वात pos=n,g=m,c=1,n=s
घनान् घन pos=n,g=m,c=2,n=p
इव इव pos=i