Original

भूरिश्रवास्तु संक्रुद्धः प्रतोदं चिच्छिदे हरेः ।अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ॥ ३२ ॥

Segmented

भूरिश्रवस् तु संक्रुद्धः प्रतोदम् चिच्छिदे हरेः अर्जुनम् च त्रिसप्तत्या बाणानाम् आजघान ह

Analysis

Word Lemma Parse
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
तु तु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रतोदम् प्रतोद pos=n,g=m,c=2,n=s
चिच्छिदे छिद् pos=v,p=3,n=s,l=lit
हरेः हरि pos=n,g=m,c=6,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
बाणानाम् बाण pos=n,g=m,c=6,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
pos=i