Original

गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह ।पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ॥ ३१ ॥

Segmented

पुनः द्रौणिम् च सप्तत्या शराणाम् सो ऽभ्यताडयत्

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यताडयत् अभिताडय् pos=v,p=3,n=s,l=lan