Original

सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः ।शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ॥ ३० ॥

Segmented

सौमदत्तिम् त्रिभिः विद्ध्वा शल्यम् च दशभिः शरैः शितैः अग्नि-शिखा-आकारैः द्रौणिम् विव्याध च अष्टाभिः

Analysis

Word Lemma Parse
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
शल्यम् शल्य pos=n,g=m,c=2,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p