Original

रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते ।कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ॥ ३ ॥

Segmented

रुक्म-पृष्ठैः च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते कूजद्भिः अतुलान् नादान् रोषितैः उरगैः इव

Analysis

Word Lemma Parse
रुक्म रुक्म pos=n,comp=y
पृष्ठैः पृष्ठ pos=n,g=n,c=3,n=p
pos=i
दुष्प्रेक्ष्यैः दुष्प्रेक्ष्य pos=a,g=n,c=3,n=p
कार्मुकैः कार्मुक pos=n,g=n,c=3,n=p
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
कूजद्भिः कूज् pos=va,g=m,c=3,n=p,f=part
अतुलान् अतुल pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
रोषितैः रोषय् pos=va,g=m,c=3,n=p,f=part
उरगैः उरग pos=n,g=m,c=3,n=p
इव इव pos=i