Original

कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः ।शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ॥ २९ ॥

Segmented

कर्णम् द्वादशभिः विद्ध्वा वृषसेनम् त्रिभिः शरैः शल्यस्य समरे चापम् मुष्टिदेशे न्यकृन्तत

Analysis

Word Lemma Parse
कर्णम् कर्ण pos=n,g=m,c=2,n=s
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
वृषसेनम् वृषसेन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
शल्यस्य शल्य pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
चापम् चाप pos=n,g=m,c=2,n=s
मुष्टिदेशे मुष्टिदेश pos=n,g=m,c=7,n=s
न्यकृन्तत निकृत् pos=v,p=3,n=s,l=lan