Original

ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् ।वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ॥ २७ ॥

Segmented

ततः शराणाम् षष्ट्या तु द्रौणिः पार्थम् अवाकिरत् वासुदेवम् च सप्तत्या पुनः पार्थम् च पञ्चभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शराणाम् शर pos=n,g=m,c=6,n=p
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
तु तु pos=i
द्रौणिः द्रौणि pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
pos=i
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
पुनः पुनर् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p