Original

कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः ।जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ।मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ॥ २६ ॥

Segmented

कर्णो द्वात्रिंशता च एव वृषसेनः च पञ्चभिः जयद्रथः त्रिसप्तत्या कृपः च दशभिः शरैः मद्र-राजः च दशभिः विव्यधुः फल्गुनम् रणे

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्वात्रिंशता द्वात्रिंशत् pos=n,g=f,c=3,n=s
pos=i
एव एव pos=i
वृषसेनः वृषसेन pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
pos=i
दशभिः दशन् pos=n,g=m,c=3,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s