Original

गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् ।भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ॥ २५ ॥

Segmented

गृहीत्वा धनुः अन्यत् तु शल्यो विव्याध पाण्डवम् भूरिश्रवस् त्रिभिः बाणैः हेम-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
तु तु pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
हेम हेमन् pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part