Original

तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् ।अत्यर्थमिव संक्रुद्धः प्रतिविद्धे जनार्दने ॥ २३ ॥

Segmented

तम् अर्जुनः पृषत्कानाम् शतैः षड्भिः अताडयत् अत्यर्थम् इव संक्रुद्धः प्रतिविद्धे जनार्दने

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
पृषत्कानाम् पृषत्क pos=n,g=m,c=6,n=p
शतैः शत pos=n,g=n,c=3,n=p
षड्भिः षष् pos=n,g=n,c=3,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
अत्यर्थम् अत्यर्थम् pos=i
इव इव pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रतिविद्धे प्रतिव्यध् pos=va,g=m,c=7,n=s,f=part
जनार्दने जनार्दन pos=n,g=m,c=7,n=s