Original

ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् ।अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ॥ २२ ॥

Segmented

ततो द्रौणि त्रिसप्तत्या वासुदेवम् अताडयत् अर्जुनम् च त्रिभिः भल्लैः ध्वजम् अश्वान् च पञ्चभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p