Original

ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः ।जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ॥ २१ ॥

Segmented

ततो दुर्योधनो ऽष्टौ च राजानः ते महा-रथाः जयद्रथस्य रक्षा-अर्थम् पाण्डवम् पर्यवारयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽष्टौ अष्टन् pos=n,g=m,c=1,n=p
pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
जयद्रथस्य जयद्रथ pos=n,g=m,c=6,n=s
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan