Original

स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् ।त्रासयामास तत्सैन्यं युगान्त इव संभृतः ॥ २० ॥

Segmented

स शब्दः सु महान् राजन् दिशः सर्वा व्यनादयत् त्रासयामास तत् सैन्यम् युग-अन्तः इव संभृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
व्यनादयत् विनादय् pos=v,p=3,n=s,l=lan
त्रासयामास त्रासय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
युग युग pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
इव इव pos=i
संभृतः सम्भृ pos=va,g=m,c=1,n=s,f=part