Original

तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् ।बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ॥ १९ ॥

Segmented

तत् प्रयुक्तम् इव आकाशम् शूरैः शङ्ख-निनादितम् बभूव भृशम् उद्विग्नम् निर्घातैः इव नादितम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
प्रयुक्तम् प्रयुज् pos=va,g=n,c=1,n=s,f=part
इव इव pos=i
आकाशम् आकाश pos=n,g=n,c=1,n=s
शूरैः शूर pos=n,g=m,c=3,n=p
शङ्ख शङ्ख pos=n,comp=y
निनादितम् निनादय् pos=va,g=n,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
भृशम् भृशम् pos=i
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
निर्घातैः निर्घात pos=n,g=m,c=3,n=p
इव इव pos=i
नादितम् नादय् pos=va,g=n,c=1,n=s,f=part