Original

बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् ।उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ॥ १८ ॥

Segmented

बभूव तव तत् सैन्यम् शङ्ख-शब्द-समीरितम् उद्विग्न-रथ-नाग-अश्वम् अस्वस्थम् इव च अभिभो

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
शङ्ख शङ्ख pos=n,comp=y
शब्द शब्द pos=n,comp=y
समीरितम् समीरय् pos=va,g=n,c=1,n=s,f=part
उद्विग्न उद्विज् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
अस्वस्थम् अस्वस्थ pos=a,g=n,c=1,n=s
इव इव pos=i
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s