Original

महारथसमाख्याता दुर्योधनहितैषिणः ।अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ।नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ॥ १६ ॥

Segmented

महा-रथ-समाख्याताः दुर्योधन-हित-एषिणः अमृष्यमाणाः तम् शब्दम् क्रुद्धाः परम-धन्विन् नानादेश्या महीपालाः स्व-सैन्य-परिरक्षिन्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथ रथ pos=n,comp=y
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
दुर्योधन दुर्योधन pos=n,comp=y
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
क्रुद्धाः क्रुध् pos=va,g=m,c=1,n=p,f=part
परम परम pos=a,comp=y
धन्विन् धन्विन् pos=a,g=m,c=1,n=p
नानादेश्या नानादेश्य pos=a,g=m,c=1,n=p
महीपालाः महीपाल pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
सैन्य सैन्य pos=n,comp=y
परिरक्षिन् परिरक्षिन् pos=a,g=m,c=1,n=p