Original

प्रवादितासु भेरीषु झर्झरेष्वानकेषु च ।मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ॥ १५ ॥

Segmented

प्रवादितासु भेरीषु झर्झरेषु आनकेषु च मृदङ्गेषु च राज-इन्द्र वादय् अनेकशस्

Analysis

Word Lemma Parse
प्रवादितासु प्रवादय् pos=va,g=f,c=7,n=p,f=part
भेरीषु भेरी pos=n,g=f,c=7,n=p
झर्झरेषु झर्झर pos=n,g=m,c=7,n=p
आनकेषु आनक pos=n,g=m,c=7,n=p
pos=i
मृदङ्गेषु मृदङ्ग pos=n,g=m,c=7,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वादय् वादय् pos=va,g=m,c=7,n=p,f=part
अनेकशस् अनेकशस् pos=i