Original

तस्मिंस्तथा वर्तमाने दारुणे नादसंकुले ।भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥ १४ ॥

Segmented

तस्मिन् तथा वर्तमाने दारुणे नाद-संकुले भीरूणाम् त्रास-जनने शूराणाम् हर्ष-वर्धने

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
दारुणे दारुण pos=a,g=n,c=7,n=s
नाद नाद pos=n,comp=y
संकुले संकुल pos=n,g=n,c=7,n=s
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
त्रास त्रास pos=n,comp=y
जनने जनन pos=a,g=n,c=7,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
हर्ष हर्ष pos=n,comp=y
वर्धने वर्धन pos=a,g=n,c=7,n=s