Original

शब्दस्तु देवदत्तस्य धनंजयसमीरितः ।पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ॥ १२ ॥

Segmented

शब्दः तु देवदत्तस्य धनञ्जय-समीरितः पृथिवीम् च अन्तरिक्षम् च दिशः च एव समावृणोत्

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
तु तु pos=i
देवदत्तस्य देवदत्त pos=n,g=m,c=6,n=s
धनञ्जय धनंजय pos=n,comp=y
समीरितः समीरय् pos=va,g=m,c=1,n=s,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
समावृणोत् समावृ pos=v,p=3,n=s,l=lan