Original

तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ ।प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ।देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ॥ ११ ॥

Segmented

तथा एव दध्मतुः शङ्खौ वासुदेव-धनंजयौ प्रवरौ सर्व-भूतानाम् सर्व-शङ्ख-वरौ भुवि देवदत्तम् च कौन्तेयः पाञ्चजन्यम् च केशवः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
दध्मतुः धम् pos=v,p=3,n=d,l=lit
शङ्खौ शङ्ख pos=n,g=m,c=2,n=d
वासुदेव वासुदेव pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=1,n=d
प्रवरौ प्रवर pos=a,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
शङ्ख शङ्ख pos=n,comp=y
वरौ वर pos=a,g=m,c=2,n=d
भुवि भू pos=n,g=f,c=7,n=s
देवदत्तम् देवदत्त pos=n,g=m,c=2,n=s
pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पाञ्चजन्यम् पाञ्चजन्य pos=n,g=m,c=2,n=s
pos=i
केशवः केशव pos=n,g=m,c=1,n=s