Original

ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः ।पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ॥ १० ॥

Segmented

ते प्रगृह्य महा-शङ्खान् दध्मुः पुरुष-सत्तमाः पूरयन्तो दिवम् राजन् पृथिवीम् च स सागराम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रगृह्य प्रग्रह् pos=vi
महा महत् pos=a,comp=y
शङ्खान् शङ्ख pos=n,g=m,c=2,n=p
दध्मुः धम् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
पूरयन्तो पूरय् pos=va,g=m,c=1,n=p,f=part
दिवम् दिव् pos=n,g=,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
pos=i
सागराम् सागर pos=n,g=f,c=2,n=s