Original

संजय उवाच ।तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ ।प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ॥ १ ॥

Segmented

संजय उवाच तावकाः तु समीक्ष्य एव वृष्णि-अन्धक-कुरु-उत्तमौ प्राग् अत्वरञ् जिघांस् तथा एव विजयः परान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तावकाः तावक pos=a,g=m,c=1,n=p
तु तु pos=i
समीक्ष्य समीक्ष् pos=vi
एव एव pos=i
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
कुरु कुरु pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=2,n=d
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
अत्वरञ् त्वर् pos=v,p=3,n=p,l=lan
जिघांस् जिघांस् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
विजयः विजय pos=n,g=m,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p