Original

त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः ।नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥ ९ ॥

Segmented

त्वाम् हि लोकाः त्रयः पार्थ स सुर-असुर-मानुषाः न उत्सहन्ते रणे जेतुम् किम् उत एकः सुयोधनः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
हि हि pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
pos=i
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
मानुषाः मानुष pos=n,g=m,c=1,n=p
pos=i
उत्सहन्ते उत्सह् pos=v,p=3,n=p,l=lat
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
किम् किम् pos=i
उत उत pos=i
एकः एक pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s