Original

ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् ।न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥ ८ ॥

Segmented

ऐश्वर्य-मद-संमूढः न एष दुःखम् उपेयिवान् न च ते संयुगे वीर्यम् जानाति पुरुष-ऋषभ

Analysis

Word Lemma Parse
ऐश्वर्य ऐश्वर्य pos=n,comp=y
मद मद pos=n,comp=y
संमूढः सम्मुह् pos=va,g=m,c=1,n=s,f=part
pos=i
एष एतद् pos=n,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
जानाति ज्ञा pos=v,p=3,n=s,l=lat
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s