Original

सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः ।कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥ ६ ॥

Segmented

सो ऽयम् प्राप्तः ते आक्षेपम् पश्य साफल्यम् आत्मनः कथम् हि राजा राज्य-अर्थी त्वया गच्छेत संयुगम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
आक्षेपम् आक्षेप pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
साफल्यम् साफल्य pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
हि हि pos=i
राजा राजन् pos=n,g=m,c=1,n=s
राज्य राज्य pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
संयुगम् संयुग pos=n,g=n,c=2,n=s