Original

अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम् ।एष मूलमनर्थानां पाण्डवानां महारथः ॥ ५ ॥

Segmented

अत्र क्रोध-विषम् पार्थ विमुञ्च चिर-संभृतम् एष मूलम् अनर्थानाम् पाण्डवानाम् महा-रथः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
क्रोध क्रोध pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
विमुञ्च विमुच् pos=v,p=2,n=s,l=lot
चिर चिर pos=a,comp=y
संभृतम् सम्भृ pos=va,g=n,c=2,n=s,f=part
एष एतद् pos=n,g=m,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
अनर्थानाम् अनर्थ pos=a,g=m,c=6,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s