Original

तेन युद्धमहं मन्ये प्राप्तकालं तवानघ ।अत्र वो द्यूतमायातं विजयायेतराय वा ॥ ४ ॥

Segmented

तेन युद्धम् अहम् मन्ये प्राप्त-कालम् ते अनघ अत्र वो द्यूतम् आयातम् विजयाय इतरस्मै वा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
अत्र अत्र pos=i
वो त्वद् pos=n,g=,c=6,n=p
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
आयातम् आया pos=va,g=n,c=1,n=s,f=part
विजयाय विजय pos=n,g=m,c=4,n=s
इतरस्मै इतर pos=n,g=m,c=4,n=s
वा वा pos=i