Original

पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च ।तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥ ३६ ॥

Segmented

पार्थ यत् शिक्षितम् ते ऽस्त्रम् दिव्यम् मानुषम् एव च तद् दर्शय मयि क्षिप्रम् यदि जातो ऽसि पाण्डुना

Analysis

Word Lemma Parse
पार्थ पार्थ pos=n,g=m,c=8,n=s
यत् यद् pos=n,g=n,c=1,n=s
शिक्षितम् शिक्षय् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
मानुषम् मानुष pos=a,g=n,c=1,n=s
एव एव pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
दर्शय दर्शय् pos=v,p=2,n=s,l=lot
मयि मद् pos=n,g=,c=7,n=s
क्षिप्रम् क्षिप्रम् pos=i
यदि यदि pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s