Original

इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः ।पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ॥ ३५ ॥

Segmented

इति उक्त्वा सैनिकान् सर्वाञ् जय-अपेक्षी नराधिपः पार्थम् आभाष्य संरम्भाद् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
सर्वाञ् सर्व pos=n,g=m,c=2,n=p
जय जय pos=n,comp=y
अपेक्षी अपेक्षिन् pos=a,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आभाष्य आभाष् pos=vi
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan